Dravya 1-Bakul-Mimusops elengi

Links for later reference:

Bakula- Mimusops elengi 

References from nighantu and samhitas

Bhavprakash nighantu -पुष्प वर्ग

-बकुलो मधुगन्धश्च सिंहकेसरकस्तथा | बकुलस्तुवरोऽनुष्णः कटुपाकसो गुरुः । कफपित्तविषश्वित्रकृमिदन्तगदापहः।॥

-बकुलाभावतो देयं कह्लारोत्पलपङ्कजम् ।

सोढलनिघण्टु
In this nighantu Bakul is a phala in the आम्रआदि फलवर्ग द्रव्य

Chapter1
बकुलः किङ्किरातश्च तिलकाशोककिंशुकाः । पुष्पाण्येतानि धार्याणि वृष्यसौगन्ध्यमिच्छता।।६४||

नामसङ्ग्रह (प्रथम भाग)
बकुल
आम्रादिवर्ग 
बकुले सीधुगन्धश्च मद्यगन्धो विशारदः ।।६३१|| 
मधुगन्धो गूढपुष्पः शिवः केसरकस्तथा |६३२।
बकुलत्वक्कफातङ्करक्तहन्त्री दृढत्वकृत् ||५३२|| पुष्पं कषायमधुरं शीतं पित्तकफास्त्रजित्।

बकुलस्य फलं रूक्षं विशदं स्तम्भनं गुरु ||५३३|| 
कषायं मधुरं शीतं लेखनं कफपित्तहृत्। 
दन्तदाढ्यकरं ग्राहि विबन्धाध्मानवातकृत् ।।५३४|| तद्वीजं दन्तवालघ्नं नस्याच्छीर्षरुजापहम्।। पलाशमूलस्वरसो नेत्रच्छायान्ध्यपुष्पजित् ।।५३५|| तद्रक्तमपि तद्वच्च पुष्पं बकुलपुष्पवत्।
 तद्वीजं कृमिविध्वंसि काण्डो रसायने हितः ||५३६||

Inसिद्धमन्त्र
कफवातघ्रवर्ग bakul is there shlok 80
बकूलो मद्यदोहदः।

पित्तकफघ्नवर्ग-
कफपित्तघ्न वातकर द्रव्य

 सरस्वतीनिघण्टु
१. महावृक्षवर्ग
बकुल
विषघ्नबीजो बकुलः केशरः सिंहकेशरः ।।५४||

शब्दचन्द्रिका
१. वृक्षादिवर्ग

बकुल
बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ ।
वञ्जुले चक्रगुच्छः स्याद् बकुले दन्तधावनः ||८८||

राजवल्लभनिघण्टु
Bakul- and dantadhavan
१. प्राभातिकपरिच्छेद
दन्तधावनविधि
प्रातर्भङ्क्त्वा च मृद्ग्रं कषायकटुतिक्तकम्। भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्।।८।।

केप्यत्र करवीरार्ककरञ्जबकुलासनान्।
दन्तकाष्ठार्थमन्ये तु सर्वान् कण्टकिनो विदुः।।९||
निषिद्धं यथा
गुवाकतालहिन्तालखजूरेः केतकीमतेः। नारिकेलेन ताड्या च न कुर्याद्दन्तधावनम् ।।१०||

३. माध्याहिकपरिच्छेद
बकुलफलगुण
बकुलं मधुरं ग्राहि दन्तस्थैर्यकरं पंरम् ।।१९०||

. रजनी(निशा)भवपरिच्छेद
रक्तपद्मगुण
पद्मं कषायमधुरं शीतं पित्तकफास्रजित्।|१८|
तद्वद्वकुलपुन्नागकह्लारोत्पलपाटलम्।|१९||

राजनिघण्टु
१०. करवीरादिवर्ग
बकुल
बकुलस्तु सीधुगन्धः स्त्रीमुखमधुदोहलकश्च मधुपुष्पः ।
सुरभिर्भ्रमरानन्दः स्थिरकुसुमः केसरश्च शारदिकः ||६३|| करकः सीधुसञ्ज्ञस्तु विशारदो गूढपुष्पको धन्वी ।
मदनो मद्यामोदश्चिरपुष्पश्चेति सप्तदशसञ्ज्ञः ।।६४|। बकुलः शीतलो हृद्यो विषदोषविनाशनः ।
मधुरश्च कषायश्च मदाढ्यो हर्षदायकः ||६५||
बकुलकुसुमञ्च रुच्यं क्षीराढ्यं सुरभि शीतलं मधुरम् । स्निग्धकषायं कथितं मलसङ्ग्रहकारकं चैव ।।६६|।

मदनपालनिघण्टु
३. कर्पूरादिवर्ग
बकुलः केशरो मध्यगन्धः सिंहो विशारदः।
बकुलः शीतलः श्लेष्मपित्तदन्तमदापहः ।
तत्फलं वातलं ग्राहि कफपित्तहरं हिमम् ।।९७||

निघण्टुशेष
१. वृक्षकाण्ड
बकुल
बकुले मदिरागन्धः कृष्णत्वग् मद्यदोहदः | 
द्राक्षाफलो गूढपुष्पः केसरः सिंहकेसरः || ५||
विशारदो गुडपुष्पः ....

निघण्टुशेषटीका व्याख्या (श्रीवल्लभगणि कृत)
 तत्र मदिरावद् गन्धोऽस्य मदिरागन्धः । 
कृष्णा त्वक्-छल्ली यस्य स कृष्णत्वक्| 
मद्यस्य दोहदोऽस्य मद्यदोहदः। 
द्राक्षाकाराणि द्राक्षावन्मृष्टानि वा फलान्यस्य द्राक्षाफलः।
 गूढानि-गुप्तानि पुष्पाण्यस्य गूढपुष्पः| 
केसराः सन्त्यस्य केसरः, अभ्रादित्वादः। 
"के-जले सरति केसर:" इत्यपरे। 
सिंहस्य केसरा इव केसरा अस्य सिंहकेसरः,
"उष्ट्रमुखादयः" [सिद्ध. ३.१.२३] इत्यनेन समासः |।५||
विशेषेण शरदि भवो विशारदः, 
"भर्तु-सन्ध्यादेरण्" [सिद्ध. ६.३.८९] इत्यण्। 
गुडवढद् मृष्टानि पुष्पाण्यस्य गुडपुष्पः। 
आह च
बकुलः शीधुगन्धश्च मद्यगन्धो विशारदः। 
मधुगन्धो गूढपुष्पः शिवकेसरकस्तथा।। इति। 
एतस्य लोके 'ब-उल' इति प्रसिद्धिः।

धन्वन्तरिनिघण्टु
१. गणद्रव्यावलि
आम्रादिवर्ग
बकुलः किणिरातश्च तिलकाशोककिंशुकाः । पुष्पाण्येतानि धार्याणि वृक्षसोगन्ध्यमिच्छता ।८|

बकुलः सीधुगन्धश्च मद्यगन्धो विशारदः । 
मधुगन्धो गूढपुष्पः शीर्षकेसरकस्तथा।|१५७|।

बकुलोद्भवपुषपं च सुपक्वं च सुगन्धि च ।
मधुरं च कषायं च स्निग्धं सङ्ग्राहि बाकुलम्।।१५८||
स्थिरीकरं च दन्तानां विशदं तत्फलं गुरु ।१५९।

कैयदेवनिघण्टु

१. ओषधिवर्ग
बकुल
बकुलः केसरः सिंहकेसरो मद्यदोहदः ।|१५१२||
 मधुगन्धो मद्यगन्धः सीधुगन्धो विशारदः|
शिम्बीसिंहो गूढपुष्पः कृष्णत्वम् अङकुरः शिवः ।।१५१३| बकुलस्तुवरोऽनुष्णः कटुपाकरसो गुरुः ।
कफपित्तविषश्वित्रकृमिदन्तगदापहः।।१५१४||
तत्फलं मधुरं स्निग्धं कषायं विशदं हिमम् ।
कफपित्तहरं हृद्यं दन्त्यं सङ्ग्राहि वातलम् ||१५१५।।

कैयदेवनिघण्टु
७. विहारवर्ग

न स्रातः स्नातुकामो वा भक्षयेद् दन्तधावनम् । 
यतो निराशां गच्छन्ति देवाः पितृगणेः सह ||३२|| प्रतिपद्दर्शष्ठी च नवम्येकादशी तथा । 
दन्ताना काष्ठसंयोगे हन्यादासप्तमं कुलम् ||३३|| 
पत्रैस्तु बकुलादीनां घर्षणं तत्र शस्यते । 
हिमे वर्षासु चोष्णेन प्रातः सिञ्चेच्च लोचने ||३४|| तोयपूर्णमुखो ग्रीष्मशरदोः शीतवारिणा। 
प्रणम्य देवान् वृद्धांश्च मङ्गलाष्टशतं शुभम्।।३५||

अष्टाङ्गनिघण्टु
विप्रकीर्ण प्रकरण
जालारिर्मेहशत्रुश्च बकुली तलपोटकः ।
 स्वर्णवर्णाकरः पीतपुष्पको दोहकाह्वयः।।२४४।।

करवीरोऽश्वमारस्तु बकुलं मद्यकेसरम् ||३१७|| 
अलक्ता माल्यशेफाली रूपिका ताम्रपुष्पिका।

अमरकोश
द्वितीयकाण्ड

१. वनौषधिवर्ग
एतस्य कलिका गन्धफाली स्यादथ केसरे। 
बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ ||६४||

अभिधानरत्नमाला
६. कषायस्कन्ध
३,६०

 अभिधानमञ्जरी
सङ्कीर्णवर्ग

१. सङ्कीर्णवर्ग
बकुल
बकुलो मद्यगन्धश्च सिंहकेसर उच्यते |१०६२I| 

Charak
विमानस्थानम्
७. व्याधितरूपीयविमानम्
यस्त्वभ्यवहार्यविधिः प्रकृतिविघातायोक्तः क्रिमीणामथ तमनुव्याख्यास्यामः- 
मूलकपर्णी । समूलाग्रप्रतानामाहृत्य ्खण्डशश्छेदयित्वोलू(दू)खले क्षोदयित्वा पाणिभ्यां पीडयित्वा रसं गृह्णीयात्  ,
 तेन रसेन लोहितशालितण्डुलपिष्टं समालोड्य पूपलिकां कृत्वा विधूमेष्वङ्गारेषूपकुड्य विडङ्गतैललवणोपहितां क्रिमिकोष्ठाय भक्षयितुं प्रयच्छेत्, अनन्तरं
चाम्लकाञ्जिकमुदश्विद्वा पिप्पल्यादिपञ्चवर्गसंसृष्टं सलवणमनुपाययेत्।
अनेन कल्पेन मार्कवार्कसहचरनीपनिर्गुण्डीसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकरफणिज्झक- बकुलकुटजसुवर्णक्षीरीस्वरसानामन्यतमस्मिन् कारयेत् पूपलिकाः; तथा
किणिहीकिराततिक्तकसुवहामलकहरीतकीबिभीतकस्वरसेषु कारयेत् पूपलिकाः; स्वरसांश्चैतेषामेकेकशो द्वन्द्वशः सर्वशो वा मधुविलुलितान् प्रातरनन्नाय पातुं प्रयच्छेत्।।२१||

विमानस्थानम्
८. रोगभिषग्जितीयविमानम्
तिक्तस्कंध

चिकित्सास्थानम्
३. ज्वरचिकित्सा
अथ चन्दनाद्यं तैलम्...।२५८

सुश्रुत
सु.६/२७
दिशो वसन्ते विमलाः काननैरुपशोभिताः । किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः।।२७|।

अधुना वसन्तलक्षणमाह- सिद्धेत्यादि। वसन्ते दक्षिणदिशोजातत्वान्मलयपर्वतस्थितचन्दनसुरभिर्दक्षिणो वायुर्वाति।
 दिशो विमला रजोधूमादिवर्जितत्वात्निर्मला भवन्ति। दिश एव च किंशुकादिवृक्षपुष्पितैः काननैरुपशोभिता भूषिता भवन्ति। 

सूत्रस्थानम्।
४२. रसविशेषविज्ञानीयाध्यायः।

न्यग्रोधादिरम्बष्ठादिः प्रियङ्ग्वादी
रोध्रादिस्त्रिफलाशल्लकीजम्ब्वाम्रबकुलतिन्दुकफलानि कतकशाकफलपाषाणभेदकवनस्पतिफलानि सालसारादिश्च प्रायशः कुरुवककोविदारकजीवन्तींचिल्लीपालङ्क्यासुनिषण्णकप्रभृतीनि वरकादयो ] मुद्रादयश्व समासेन कषायो वर्गः।।११।।

सूत्रस्थानम्
४३. वमनद्रव्यविकल्पविज्ञानीयाध्यायः
सुगन्धि विशदं हृद्यं बाकुलम्' सु. सू. ४६ 

अन्नपानविध्यध्यायः
१६३
कषायरसप्रायमाह-क्षीरवृक्षेत्यादि।
बकुलः स्वनामप्रसिद्धः

चिकित्सास्थानम्
११. प्रमेहचिकित्सितम्
१०

बकुल केशर
Used in
चि. कुष्ठचिकित्सा,13,29-33
सू.38/24,25 टिका
वर्ण प्रसादन, कंडु,पीड़ा,कोठ नाशन।

उत्तर तंत्र,पानात्यय प्रतिषेध अध्याय
धारागृह रचना विशेष क्रिया

बकुळ

दन्तचाले तु गण्डूषो बकुलत्वक्कृतो हितः । चलदन्तस्थिरकरं कुर्याब्दकुलचर्वणम् । च. द.

 दन्तास्तु बीजैबकुलद्रुमस्य स्थानच्युता अप्यचला भवन्ति । शो.
सोऽयं सुगन्धिमुकुलो बकुलो विभाति वृक्षाग्रणी: प्रियतमे ! मदनैकबन्धुः

यस्य स्वचैव चिरचर्वितया नितान्तं दन्ता भवन्ति चपला अपि वज्रतुल्याः ॥ वै. जी.

Summary

From book-
गुणकारी जड़ी बूटियां

बकुल (मौलसरी)
(Mimusopus Elengi Linn)
 "बड़ते गच्छति कफ पित्त विषविकार नाशकानू विशिष्ठ गुणानू  धारयति इति।"

अर्थात् यह विशेष गुणवान होने के कारण खांसी, बुखार, पित्त तथा विष के दोषों को नष्ट करता है।

इसके सघन चिकने मध्यम कद के वृक्ष होते हैं। इसके फूल सुगन्धित श्वेतवर्ण के अकेले या मंजरियों में खिलते हैं जो मई से अगस्त तक आते हैं। इसका फल लम्बा, अण्डाकार एवं पकने पर नारंगी पीत वर्ण का होता है। 
स्वाद में कषाय-मधुर होता है। फल जाड़ों में आते हैं। 
इसका प्रयोज्य अंग पुष्प, फल, छाल हैं। 
यह भारत के सभी उद्यानों एवं सड़को के किनारे पाया जाता है।

लाभ तथा उपचार
1. दांतों के हिलने के रोग में बकुल छाल के रस में पिप्पली, शहद एवं घी डालकर कुल्ले एवं गरारे करने से रोग ठीक हो जाता है तथा दाँत मजबूत होते हैं। मुंह की बदबू दूर हो जाती है।
2. मौलसरी की छाल प्रातःकाल दांतुन के रूप प्रयोग करने से दांतों के अनेक रोगों से बच जाते हैं।
3.चरक जी के मत के अनुसार आसव योनि फल वर्ग में मौलसरी का उल्लेख करते हुये कहा है कि नारी रोगों का उपचार मौलसरी द्वारा हो सकता है।

कुल-मधूककुल.
Family - #9120 Sapotaceae (Plants of the sapota, Vegetable Egg Tribe)
वर्ग - दंतदाढ्यकर वर्ग.
नांव ल ०-
मायम्युसोप्स - Mimusops = (Mimo= An Ape. Monkey Flower) fruit elengi = (Malayan Name) Linn.
.- Mimusops.

सं. - 
बकुल, सीधुगंध, स्त्रीमुखमधुदाहद, सुरभि, मधुपुष्प, भ्रमरानंद, केसर, स्थिर कुसुम, चिरपुष्प (याची फुले खूप दिवस टिकतात.) धन्वी, शारदिक, करक, सीपुसंज्ञ, गूढपुष्प, विशारद, मद्यामोद, मदन, मधुगंध, सिंह, सिंहकेसरक, शीर्षक, गंधाढ्य, शारद, दोहली, सीधुपुष्पक. (हिरड्या घट्ट करण्यासाठी बकुल सालीचा दंतमंजनासाठी उपयोग वज्रदंती' नावाने करतात.)

(केसरा: सन्ति अस्य = केसर.) स्थिरपुष्प, मौलसिरी, बोलसरी, मगादाम, पगादामानु. 
वर्णन - बकुळीचा वृक्ष नेहमी हिरवागार, १५ मीटर उंच
वाढणारा, दाट छाया, देणारा असतो. खोडाची साल धुरकट रंगाची, फाटलेली असते. आतील गाभा कठीण. जड,बाहेरील बाजूस  तांबडट-धुरकट पण आतून लाल असतो. 
पाने जांभळीच्या पानासारखी ९ से. मी. लांब, ५ से. मी. रुंद, टोकदार व कडा नागमोडी असतात. 
फुले मोतीया रंगाची, वाळली तरी सुगंधाचा बहार देणारी असतात. यांच्या माळा करुन ठेवतात. 
फळे - लंबगोल, कच्ची असताना हिरवी, तोठरा बसेल एवढी तुरट, चीकयुक्त असतात, पिकल्यावर पिवळी, गोड, पिठुळ असतात. 
फळात १ मोठी बी असते. 
ग्रीष्मापासून ६ महिने याला फुले येत असतात. स्त्री-जातीला फुले व फळे येतात पण पुरुष जातीला केवळ फुले येतात. बृहत् बकुळीची फुले, फळे व झाडे मोठी असतात.

उत्पत्तिस्थान - सर्व भारत पण त्यातही कोकण, बम्हादेश, श्रीलंका यांत अधिक होते. 
साल अति तुरट, फुलात उडणारे तेल, बियांत स्थिर तेल, फलमज्जेत साखर असते.

गुणकर्म
गुरु, कटु, कषाय, अनुष्ण अशी बकुळ कफपित्तजन्य विकारांवर उपयोगी पडते

बाह्योपयोग - 
याची फुले मेंदूला बल्य व मन:प्रसाद निर्माण करतात. शिरःशूलात फुलांच्या चूर्णाचे नस्य करतात. 

याच्या सालीच्या चूर्णाने दंतधावन केल्यास दांत दृढ होतात. वज्रदंत होतो. 
काढ्याच्या गुळण्या केल्यानेही फायदा होतो. 
कच्ची फळे चावल्याने ही तेच काम होते. हिरड्यातून येणारा पू. रक्त बंद होते. 
अतिसार, प्रवाहिका, कृमी यांत सालीचा काढा ग्राही म्हणून उपयोगी पडतो. 
हृदयगामी, रक्तबल्य, रक्तगत पित्तशामक असा धर्म फुलांत आहे. 
फुलांच्या अर्काचा उपयोग हद्रोगात करतात. 
फुले व साल रक्तस्तंभक असल्याने रक्तप्रदर, श्वेतप्रदर, शुक्रमेह बस्तिशोथ, पूयमेह यांत उपयोगी पडते. 
पक्व फळे सर्वसामान्य बल्य म्हणून उपयोगी.

मात्रा
सालीचा काढा ५० ते १०० मि. लि., 
फूलाचे चूर्ण १ ते २ ग्रॅम, 
फळे - आहार म्हणून उपयोगी. 
बकुलाद्य तेल उपयोगात आणतात.

स्रोतोगामित्व
दोष- कफपित्तच्न
धातु - मज्जा (फुले शामक), रक्त (बल्य, रक्तपित्त, रक्तप्रदर) शुक्र (मेहात उपयोगी)
मल - पुरीष (सालीचा काढा ग्राही)
अवयव - हृदय (फुलाचा अर्क) बस्ति (शोथांत  ््उ्पयोगी)


Pharmacology
CHEMICAL CONSTITUENTS

Quercitol, ursolic acid, glucose, a triterpene alcohol, quercetin, hydroquercetin and B sitosterol glucosides fuits and seeds; taraxerone, taraxerol, betulinic acid, a - spinasterol bark, hentriacontane, B-carotene and lupeol from leaves, heart wood and roots; A-manitol, B-sitosterol, its glucoside and essential oil flowers, mixtures of saponins bark fatty acid components of seed oil.

PHARMACOLOGICAL ACTIVITIES

Antibacterial, hypotensive, diuretic, spermicidal, spasmolytic, antihistaminic, antipyretic, nematicidal. Ref.

TOXICOLOGY
LD50 of seed saponins was 40 nos/Kg.in mice.
LD5O of ethanolic extract of fruits & leaves was 500 mg/kg. in albinorats.
LD 50 of alcoholic extract of plant (roots) was 68.1 mg/kg in mice.
Ref. Datatbase on medicinal plants used in Ayurved Vol. 1 Page 65.








Comments

Popular posts from this blog

आरोग्यालय पायदान - 4 (जवानी का जोश पत्थर पचाले पर अपमान का कण नहीं)

Medicine is second option,explore today your FIRST- Trinity of wellness

लेखमाला मोती- 9