कोशाम्र Get link Facebook X Pinterest Email Other Apps August 21, 2022 कोशाम्र उक्तः क्षुद्राम्रः कृमिवृक्षः सुकोशकः | कोशाम्रः कुष्ठशोथास्रपित्तव्रणकफापहः॥ तत्फलं ग्राहि वातघ्नमम्लोष्णं गुरु पित्तलम् | पक्वन्तु दीपनं रुच्यं लघूष्णं कफवातनुत्॥ Thankyou @Dr Hrishikesh Kohle Read more
जयन्ती द्रव्य Get link Facebook X Pinterest Email Other Apps August 20, 2022 बलामोटा सूक्ष्ममूला जयन्ती विजया जया । हरिता चैव विज्ञेया सूक्ष्मपत्रापराजिता ॥ बलामोटा कटुस्तिक्ता लघुः पित्तकफापहा । मूत्रकृच्छ्रं विषं हन्ति विवादे कुरुते जयम् ॥ Thankyou @ Dr Hrushikesh Kolhe Read more
चरक संहिता निर्माण Get link Facebook X Pinterest Email Other Apps August 19, 2022 कायचिकित्साप्रधानं चरकतन्त्रम्। चरकतन्त्रं चैतद्भगवता आत्रेयेण पुनर्वसु नोपदिष्टं, तच्छिष्येणा ग्निवेशेन प्रणीतं, चरकदृढबलाभ्यां प्रतिसंस्कृतमिति मूलग्रन्थत एवोपलभ्यते । Read more