Posts

Showing posts from August, 2022

कोशाम्र

Image
कोशाम्र उक्तः क्षुद्राम्रः कृमिवृक्षः सुकोशकः | कोशाम्रः कुष्ठशोथास्रपित्तव्रणकफापहः॥ तत्फलं ग्राहि वातघ्नमम्लोष्णं गुरु पित्तलम् | पक्वन्तु दीपनं रुच्यं लघूष्णं कफवातनुत्॥ Thankyou @Dr Hrishikesh Kohle

जयन्ती द्रव्य

Image
बलामोटा सूक्ष्ममूला जयन्ती विजया जया । हरिता चैव विज्ञेया सूक्ष्मपत्रापराजिता ॥ बलामोटा कटुस्तिक्ता लघुः पित्तकफापहा । मूत्रकृच्छ्रं विषं हन्ति विवादे कुरुते जयम् ॥ Thankyou @ Dr Hrushikesh Kolhe

चरक संहिता निर्माण

Image
कायचिकित्साप्रधानं  चरकतन्त्रम्। चरकतन्त्रं चैतद्भगवता आत्रेयेण पुनर्वसु नोपदिष्टं, तच्छिष्येणा ग्निवेशेन प्रणीतं, चरकदृढबलाभ्यां प्रतिसंस्कृतमिति मूलग्रन्थत एवोपलभ्यते ।